मुखपुटम्
| १२,३७,७०,५८३ सर्वोपयोगिमाध्यमसञ्चिकानां मञ्जूषा अस्ति विकिमाध्यमसाधारणी। सर्वेऽपि अस्य पोषणं कर्तुम् अर्हन्ति। | |||
|  | |||
| अद्यतनं चित्रम् 
 अद्यतनं श्रव्यम्/दृश्यम् 
 दृश्येषु अद्य सङ्ग अन्तः 
 
 
 
 
 | आकर्षकाणि यदि भवान् इदं प्रथमतया विकिमाध्यमसाधारण्यां पर्यटति तर्हि ’प्रमुखचित्राणि’ ’उत्कृष्टचित्राणि’ ’अमूल्यचित्राणि’ इत्यनेन आरम्भः क्रियताम्। अतिकुशलानां योजकानां कार्यं द्रष्टुं शक्यते अत्र - ’चित्रकाराः सन्दृश्यताम्’ ’व्याख्यातारः सन्दृश्यताम्’। अन्तरङ्गम् विषयतो विभागःप्रकृतिः समाजः ·  संस्कृतिश्च विज्ञानम् तन्त्रशास्त्रम् स्थानतो विभागःभूमिः अन्तरिक्षम् प्रकारात्चित्राणि ध्वनिः लेखकात्गृहनिर्माणाध्यक्षः · रचयितारः · रङ्गलेपक · भाचित्रका · मूर्तिकार अनुज्ञापत्त्रात्अनुज्ञापत्त्रप्रत्यवव प्रभवात् | 





















